B 51-12 Tarkasaṃgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 51/12
Title: Tarkasaṃgraha
Dimensions: 25.5 x 11 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6667
Remarks:


Reel No. B 51-12 Inventory No. 119418

Title Tarkasaṅgrahasiddhāntacandrodayavyākhyā

Author Śrīkṛṣṇa Dhūrjaṭi Dīkṣita

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.0 cm

Folios 57

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation ta. ṭī. si. and in the lower right hand margin under the word kṛṣṇaḥ on the verso

Scribe Vyāsa Gokula Caṃda

Place of Deposit NAK

Accession No. 5/6667

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ |     |

śrīgurave śivāyoṃ namaḥ |    |

yaṃ vedāḥ satataṃ stuvaṃti nitarāṃ dhyāyaṃti yaṃ yogino

yaḥ sṛṣṭyā(2)dinidānam uṣṇakiraṇeṃdvagnīkṣaṇo yaḥ pumān |

tasmiñ cahilasutākṛtārddhavapuṣi prajñātmake śāśvate

maccittaṃ ramatāṃ (3) sadā bhayahare śrīmatparabrahmaṇi | 1 |

cinnāmānvayasāgare himarucer vvidvanmaṇeḥ śrīguroḥ

kāśīnāthaśubhābhidhā(4)nalasataḥ kāruṇyabodhāṃbudheḥ |

svāṃtaprāṃtagatāṃdhakārataraṇiṃ (!) śrīpādapaṃkeruha-

dvaṃdvaṃ saṃkalayāmi hṛdyam amalaṃ (5) pratyakṣadaiva śubham | 2 |

jñātvā taṃtram anekaṃ śrīkṛṣṇadhūrjjaṭidīkṣitaḥ

tarkasaṃgrahagūḍhārthān vivṛṇomi yathāma(6)ti | 3 |

śrīmadvikramapaṭṭaṇādhipamahārājādhirājāmita-

prajñaśrīgajasiṃhabhūpatanayaśrīrājasiṃhaprabhoḥ |

(7) sujñānāya vinirmmito tilalitaḥ siddhāṃtacaṃdrodayo

ramyaḥ sādhu tanotu paṃḍitamano harṣaṃ taraṃgāyitam | 4 | (fol. 1v1–7)

End

abhyāsāt pakkavijñānaṃ kaivalyaṃ labhate nara

ityādi vaca(10)nāt | tam evaṃ (!) viditvātimṛtyum eti nānyaḥ paṃthā vidyate ʼnāyeti (!) śruteś ca | saguṇopāsanā | (11) kāśīmaraṇāder api tattvajñānadvārā muktihetutvaṃ | ata eva parameśvaraḥ kāśyāṃ tārakam u(12)padiśatīti sāraṃ |     | (fol. 56v9–12)

Colophon

iti śrīsiddhāṃtacaṃdrodaye tarkasaṃgrahavyākhyāne mokṣanirūpaṇaṃ (57r1) nāma daśamaḥ paricchedaḥ |     | iti śrīkauśikagotrodbhavasāmasākhādhyāyiko yaṃ purīvā(2)siveṃkaṭeśadīkṣitātmajena śeṣīnāmasatīgarbhasaṃbhavena mahārāṣṭrajātīyacitrāmopanāmakapuṇyanagara(3)niketanaśrīkāśīnāthabhaṭṭaśiṣyeṇa draviḍajātīyaśrīkṛṣṇadhūrjiṭidīkṣitena kutūhalād atīti (!) paṃ(4)casaptatyadhikāśṭhaśattottaracatuḥsahastravarṣake (!) kaliyuge prakaṭite paṃcadaśaśatagraṃthakiraṇālaṃ(5)kṛte siddhāṃtacaṃdrodaye samāptir vilasati | śrīḥ | likhitam idaṃ vyāsagokulacaṃdena | śrīḥ | (fol. 56v12–57r5)

Microfilm Details

Reel No. B 51/12

Exposures 59

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-01-2007

Bibliography